एर्कार्ड् – लघु ऊटि इति अपि ज्ञातम्

तमिलुनाडुराज्यस्य सेलं मण्डले एर्कार्ड् पर्वतस्थ अस्ति| एतत् अतिरमणीय पर्वतस्थ अस्ति | एतत् सेलं नगरतः  ३५ कि.मि. च मेटुरु जलबन्धत: ७५ कि.मि.  दूरे अस्ति |

ेक् बोट् हौस्एर्कार्ड् मध्ये किं किं आकर्षणं भवन्ति -:

एर्कार्ड् लेक् बोट्हौस्  -: एतत् जलाशयं परीतः उद्यानम् अस्ति | आवाम् अत्र  नौका बहु उत्साहेन् चालयावः |  परन्तु जलाशय मलिनं जलम् अस्ति |
अन्ना उद्यानम् -: एतत् आकर्षणं लेक् बोट् हौस् समीपे अस्ति | अस्मिन् उद्याने कृष्णचूडा हरिणः शशकः च सन्ति |
किलियुर् जलप्रपातं -: एतत् सुन्दरं जलप्रपातं जलाशयस्य ३ कि.मि. दूरे अस्ति | अन्तिम अर्धं कि.मि. पातुकं सोपानं अस्ति | एतत् जलप्रपातं प्रावृष् परं तत्क्षणं  दृष्य श्रेष्ं समयं |
पगोडा पाय्न्ट् -: एतत् पिरमिड् पाय्न्ट् इति अपि ज्ञातम् | एतत् एर्कार्डस्य पूर्वदिश्ये निविष्टः |

तारामन्गलमं देवालयः -:  सेलं तः एर्कार्ड् मार्गे  ३० कि.मि. दूरे अस्ति | एतस्य देवालयस्य मुख्य देवः कैलासनात् (शिवः) | एषः देवालयः पुरातन सुन्दरं निर्माणशिल्पं ख्यात |
राजराजेश्वरी देवालयः -:  एतस्य देवालयस्य मुख्य देवता राजराजेश्वरी |
श्रीचक्रः महामेरु देवालयः -:  एषः विश्वस्य महन् श्रीचक्रः महामेरु देवालयः अस्ति | एतस्य देवालयस्य मुख्य देवता ललिता तिरुपुरसुन्दरी | यन्त्रस्य नाम श्रीचक्रः |
शेर्वरायन् देवालयः -: एतस्य देवालयस्य मुख्य देवः शिवः |  गर्भगृहं गुहायाः अन्तः अस्ति |

मार्गेजलाशयकृष्णचूडाहरिणःकिलियुर् जलप्रपातंश्रीचक्रः महामेरुपगोडा पाय्न्ट्

सूचना-:

Leave a Reply

Your email address will not be published. Required fields are marked *