जैसल्मेर् कोट्टः – कनकमयः कोट्टः (Golden Fort)

Sculpture

पीता वालुकाशिला (Yellow Sand Stone) भाषणं करोति। वालुकाशिला भाषणमं करोति । कुत्र  इति भवतः प्रश्नस्य शब्दं आवयोः शृणुवः । आगच्छन्तु आगच्छन्तु । भारतदेशे राजस्थानं मध्ये अस्ति।
त्रिकुटे पर्वते जैसल्मेर् कोट्टः अस्ति । कनकमयः कोट्टः इति नामधेयम् । अत्र आसन्न ३००० जनाः स्वकुटुम्बैः सह  कोट्टस्य भित्तिः अन्तरं वसन्ति । किमर्थं कनकमयः इति नामं भवान् पृच्छति खलु? एतत् वाक्यं तुल्यम् । एषः कोट्टः स्वर्णेन मग्नः रूपं दृष्यते । यदा सूर्यस्य प्रकाशं पीतं वालुकाशिलायां  प्रति प्रविशति तदा एषः कोट्टः कनकमयः समान रूपं यच्छति । राजस्थानां गमनं समयं एतत् स्थानं गमनीयम् । रजतम् अभिषेकः सिंहासनं च जैसल्मेरस्य प्रभूनां चित्राकृति च छायायन्त्रं च मुद्रिका रेखकःच तापकः सन्ति ।  यद्यपि एषः कोट्टः सम्यक् अस्ति परन्तु स्वच्छता न अस्ति। अस्मिन् विषये अस्मभ्यं दुःखं यच्छति । “स्वच्छता भारतमाता” कर्तव्या । कनकमयः कोट्टः अन्यथा कश्मलः कोट्टः इति भवेत् ।  कोट्टात्  शिखरात् जैसल्मेर् नगरं दृष्यते । अन्तः जैन देवालयाः वस्तुसङ्ग्रहालयं च अपि सन्ति । देवालये कलाकारस्य रसिकतां रचनां द्रष्टुं शक्यते ।

Jain-Temple From-Palace Fort-bolcany Simhasanam Portrait Balcony Inside-Palace Palace

Leave a Reply

Your email address will not be published. Required fields are marked *