रमणीय प्रकृति च अद्भुत यन्त्रनिर्माणविद्या  –  मार्कोनहल्लि जलबन्ध:
मार्कोनहल्लि जलबन्ध: आवां बहुत्र पुरातनशास्त्रौ स्थानौ दृष्टवन्तौ |  अतः आवां चिन्तितवन्तौ  कुत्रापि अन्य स्थानं गच्छावः इति | परन्तु आवां कुत्र गच्छावः | अन्तर्जालाम् अन्वेषणं कृत्वा एकः विचारः आगच्छति |  मार्कोनहल्लि जलबन्ध: चलिष्यावः इति | जलबन्ध: बेङ्गलूरु नगरतः  १०० कि.मि. दूरे अस्ति | जलबन्ध: शिंशा नद्यां कृष्णराज वोडेयारेन  विश्वेस्वरय्य महोदयस्य निदेशस्य निर्मितवान् |  जलबन्धस्य परस्  रमणीयम् उद्यानं शिशवस्य  क्रीडाङ्गनम्  च सन्ति | एषः सुशान्त स्थानं अस्ति | सप्ताहान्त: निवसति विश्रमाय उचितः समयः |  आवां आसन्दे उपविश्य जलं दृश्य च पक्षिणां कुजन्तं  श्रुण्वन् आस्व  | आवां सामान्यतः १.५ घण्टा तत्र एव आस्व।

सर्वेभ्यः चिन्तितवन्तः वयं बहवः जलबन्ध: दृष्टवन्तः एषः जलबन्धस्य विशेषं  किम्  इति |   एषः जलबन्ध: विश्वेस्वरय्य महोदयस्य प्रतिरूपं कार्यं च अद्भुत यन्त्रनिर्माणविद्या रमणीय प्रकृति च दृष्टुं लभ्यते | अत्र वक्र नलिका पद्धति उपयोजयति | वक्र नलिका पद्धति इत्युक्ते किम् |  एषा का करोति | आन्गिलं भाषायां  सिफ़ान् (Siphon) इति जानाति | एषा पूरोत्पीडं विगलति | अत्र वक्र नलिका जलबन्धस्य जलं नलिकया वायुना प्रबलतया अल्पं छिद्रेनात् चूषितं  कूपिं  प्रवहति | अत्र कूपि  नवतिपदं अस्ति | एषः जम्बुद्विपस्य् (Asia) प्रथमः जलबन्ध: वक्र नलिका पद्धति उपयोजयति |

पयोधिकुल्यावक्र नलिका पद्धति
सूचना-:

Leave a Reply

Your email address will not be published. Required fields are marked *