चित्रस्य कृते शीर्षकं ददातु – Caption the photo
Read more
A couple's travel blog – The only travel blog in Samskrit
चित्रस्य कृते शीर्षकं ददातु – Caption the photo
Read moreमीनाक्षी सुन्दरेस्वर देवालयः दक्षिणभारते तमिलनाडु राज्ये वैगै नदी तीरे मीनाक्षी सुन्दरेस्वरः इति एकः विश्वविख्यातः देवालयः अस्ति। एषः मीनः अक्षि इव
Read moreरमणीय प्रकृति च अद्भुत यन्त्रनिर्माणविद्या – मार्कोनहल्लि जलबन्ध: आवां बहुत्र पुरातनशास्त्रौ स्थानौ दृष्टवन्तौ | अतः आवां चिन्तितवन्तौ कुत्रापि अन्य स्थानं
Read moreसाम् दून् मरुः (Sam Sand Dune) – जैसल्मेर् यत्र पुष्पं तत्र भ्रमरः । यत्र मरवः तत्र पवनः। यत्र यत्र मरुधन्वः
Read moreजैसल्मेर् कोट्टः – कनकमयः कोट्टः (Golden Fort) पीता वालुकाशिला (Yellow Sand Stone) भाषणं करोति। वालुकाशिला भाषणमं करोति । कुत्र इति
Read moreजैसल्मेर् – सौवर्ण नगरम् (वास्तुविद्या नगरम्) राजस्तथाने मरौ मध्ये जैसल्मेर् इति नाम एकं नगरं अस्ति। महरवल् जैसल् सिङ्हः इति नाम
Read more