रमणीय प्रकृति च अद्भुत यन्त्रनिर्माणविद्या – मार्कोनहल्लि जलबन्ध:

रमणीय प्रकृति च अद्भुत यन्त्रनिर्माणविद्या  –  मार्कोनहल्लि जलबन्ध: आवां बहुत्र पुरातनशास्त्रौ स्थानौ दृष्टवन्तौ |  अतः आवां चिन्तितवन्तौ  कुत्रापि अन्य स्थानं

Read more

लेपक्षि – विजयनगर साम्राज्यस्य अद्भुत निर्माणशिल्पं मुरल् वर्णनं च​

लेपक्षि – विजयनगर साम्राज्यस्य अद्भुत निर्माणशिल्पं च​ मुरल् वर्णनं च​ पुरातनशास्त्रं दृष्टुं तुभ्यं रोचते ? वस्तुतस् प्रयाणं कर्तुम् आवयोः सार्धम्

Read more

नन्दीश्वरतीर्थ देवालयः – नन्दिमुखात् निरन्तरं प्रवहत् जलम्

  नन्दीश्वरतीर्थ देवालयः नन्दिमुखात् निरन्तरं प्रवहत् जलं भवन्तः कुत्रापि दृष्टवन्तः किम् ? तादृशं किञ्चन स्थानम् अस्ति | तत्र कुत्र ?

Read more

जलबन्ध: पञ्चपल्लि – भ्रमणं सप्ताहान्त

तमिलुनाडुराज्यस्य धर्मपुरे मण्डले पञ्चपल्लि -जलबन्ध: अस्ति | जलबन्ध: बेङ्गलूरु नगरतः  ८५ कि.मि. दूरे अस्ति | सः चिन्नार् नद्याः निर्मितः |

Read more