लेपक्षि – विजयनगर साम्राज्यस्य अद्भुत निर्माणशिल्पं च​ मुरल् वर्णनं च​

नन्दिपुरातनशास्त्रं दृष्टुं तुभ्यं रोचते ? वस्तुतस् प्रयाणं कर्तुम् आवयोः सार्धम् आगच्छन्तु | एतत् स्थानं बेङ्गलूरुतः केवलं द्वयोः घण्टयोः गन्तुं शक्यते | अल्पाहाराय बेङ्गलूरु नगरतः ६० कि.मि. दूरे कामत् उपहार गृह​म् अस्ति । द्वे मार्ग-शुल्के अस्ति। देवनहल्लि विमानपत्तने अपरः बागेपल्लौ च अस्ति ।

दक्षिणत्रा दृढः नन्दिः अस्मान् स्वगतं करोति । एषः नन्दि: ग्रावया एकेन पाषाणेण रचितवान् । एषः उपविष्ट शृङ्गारधारिन् मुख्य मार्गे अस्ति। वीरभद्रस्य देवालयस्य पृष्ठतः नागलिङ्गं तेन दृष्यते । वामपार्श्वे नन्दिस्थानात् २०० मानं वीरभद्रस्य देवालयः अस्ति। एतस्य देवलयस्य मुख्य देवः वीरभद्रः | वर्षसहस्र पूर्वं एषः स्वयम्भुः उद्भवति । सः स्वयम्भुः एव वीरभद्रः |

विजयनगर साम्राज्यस्य वेले विरुपन्नः नाम एकः गणकमहामात्रः आसीत् । तस्य पुत्रस्य नाम वीरभद्रः। सः अल्पवयसे मूकः आसीत् । विरुपन्नः अत्र आगम्य एकं मण्डलं (४८ दिनानि) प्रार्थनां क्रितवान् । वीरभद्रस्य आशीर्वादेन विरुपन्नस्य पुत्राय​ भाषणं लभ्यते | सः सन्तुष्टः अभवत् । १५३८ वर्षे देवलयं स्तम्भितवान् ।

एतस्य देवलयस्य प्रमुख्य देवा: शिव: विश्नु: वीरभद्र​: च सन्ति। देवी पार्वती अपि अत्र अस्ति। तस्याः निकटे गुहा समान अस्ति। आवम् अन्तः गतवन्तौ। अन्धकारः आसीत् । आवां इतस्ततः अन्तश्छदे भावचित्रं टक्टकायनं कृत्य मध्ये किम् अस्ति इति दृष्टवन्तौ। विस्मयकारिन् मुरलवर्णनम् अस्ति | परन्तु विवर्ण भवति | कस्यपि द्रष्टुं इच्छति कृपया करदीपम् आनयतु ।

देवलयात् बहिः स्तम्भे मण्डपे च अतिरमणीयाः विश्वकृत् सन्ति । स्तम्भानाम् एकः उल्लम्बितः स्तम्भः अत्र अस्ति। सर्वे दृष्टवा आवयोः मनः विलुप्त भवतः।

तदनन्तरम् आवां भोजनं खाद्य मदक्षिरा कोटं प्रति प्रचलितवन्तौ । एका घण्टा ४५ निमेषाणां चालयित्य अनन्तरम् आवाम् चतुर्वादने मदक्षिरा कोटे आप्तवन्तौ। आरुह्य तत्र गन्तुं एका घण्टा अथवा द्वे घण्टा भवति इति निवासजनाः उक्तवन्तः। प्रत्यागम्य सम्यं भवति अतः आवां कोटात् बहिष्टात् दृश्य् भावचित्रं स्वीकृत्य बेङ्गलुरुं प्रत्यागतवन्तौ।

नन्दि मुखःनन्दि अल्ङ्कारःनन्दि अल्ङ्कारः मुजखःदेवालयस्य अन्तःस्तम्भःमुरलवर्णनम् शिवःस्तम्भे मण्डपेनिर्माणशिल्पंनिर्माणशिल्पं देवःमदक्षिरा कोटंसूचना-:

१. मध्याह्नभोजनाय गृहतः भोजनं स्वीकृत्य गचछतु । समीपस्थ भोजनशाला नास्ति।
२. किञ्चित् शीघ्रं आरम्भं कर्तुं शक्यते चेत् अन्यत् स्थानं अपि गन्तुं संयोजनं करोतु।
अ) पक्षिणप्रियः चेत् भवान् पैन्तेद् स्त्रोक् पश्यतु । एतत् स्थानं बेङलुरु- लेपक्षि मध्ये अस्ति।
आ) लेपक्षि नन्दि हिल्ल् च
इ) मदक्षिरा कोटः लेपक्षि च

Leave a Reply

Your email address will not be published. Required fields are marked *