मीनाक्षी सुन्दरेस्वर देवालयः
दक्षिणभारते तमिलनाडु राज्ये वैगै नदी तीरे मीनाक्षी सुन्दरेस्वरः इति एकः विश्वविख्यातः देवालयः अस्ति। एषः मीनः अक्षि इव मीनाक्षी देव्याः देवालयः।

मीनाक्षी सुन्दरेस्वर विवाहम्
मीनाक्षी सुन्दरेस्वर विवाहम्

देवालयस्य इतिहासः –

एकदा मलयद्वज इति नाम राजा मदुरैनगरं राज्यम् कृतवान् । काञ्चनमाला तस्य पत्नी। ते बहुकालं पुत्रहितः आसीत्। पुत्राय पुत्रकामेष्टिं यागं कृतवन्तः। देवी पार्वती यागात् बालिका रूपेण प्रादुर्भूतम् (emerged) । परन्तु सा तिस्रः कुचैः सह आसीत्। तदा आकाशात् वाणी श्रुतवन्तः यत् सा बालिका पतिं पश्यन्ति काले तृृतीयः कुसः उद्गच्छति इति।(when she sees her future husband the third breast will disappear)| ताडतकै इति तस्याः नाम। सा सर्वेषु शास्त्रेषु अधीतवती। सिंहासनम् आरूढवती। एकदा सा युद्धाय कैलासं प्रतिगतवती। तत्र देवः शिवं दृष्टवती। शिवं मिलन्ति काले तस्याः कुसः उद्गतवती। सा लज्जा अभवत्। विवाहः निश्चितः भवति। विवाहसमये देवः सुन्दरेश्वराय (शिवः) कन्यिकादानां कर्तुं कः समर्थ​: इति प्रश्नः उत्पन्नः। तदा देवेेन Kalazhagar तस्याः कन्यिकादानं करणीयम् इति निश्चितवन्तः। विवाह दिने सुन्दरेश्वरस्य सेवकः गुुण्ढोधरः महत् भोजनम् अलबताम्। सः सर्वं खादितवान्। पिपासः अभवत्। अतः सर्वं जलं पीतवान्। परन्तु तस्य पिपासः न आरूडम्। एतत् दृृष्टवा सुन्दरेश्वरः गुुण्ढोधराय उक्तवान् वै कै ( तमिल्भाषायां हस्तं स्थापय​) इति । जलं उत्पत्य तस्य पिपासः निर्वापितः। एतेने जलेन मदुरै नगरं जलस्तरम् अभवत्। एतेन कारणेन देवः Kalazhagar आगन्तुं न अशक्यताम्। परन्तु शुभे मुहूर्ते Koodalazhagar साहाय्येन तयोः परिणयं प्राचलत्। एतत् श्रुत्वा Kalazhagar कुपितः अभवत्। सः स्वस्स्थानं गतवान् ।

उपरि उक्त्वा कथा एव चैत्र मासे “चित्तिरै तिरुविया ” इति महोत्सवः प्रति वर्षं प्रचलति। एतत् सर्वं द्रष्टुुं लक्षाः भक्तजनाः मदुरै नगरम् आगत्य मोदन्ते।

सूचना-:

  • toilet
  • temple
  • oneday

Map:

Leave a Reply

Your email address will not be published. Required fields are marked *