रमणीय प्रकृति च अद्भुत यन्त्रनिर्माणविद्या – मार्कोनहल्लि जलबन्ध: आवां बहुत्र पुरातनशास्त्रौ स्थानौ दृष्टवन्तौ | अतः आवां चिन्तितवन्तौ कुत्रापि अन्य स्थानं
Read more
A couple's travel blog – The only travel blog in Samskrit
एकस्य दिनस्य प्रवासः (One day trip)
रमणीय प्रकृति च अद्भुत यन्त्रनिर्माणविद्या – मार्कोनहल्लि जलबन्ध: आवां बहुत्र पुरातनशास्त्रौ स्थानौ दृष्टवन्तौ | अतः आवां चिन्तितवन्तौ कुत्रापि अन्य स्थानं
Read moreलेपक्षि – विजयनगर साम्राज्यस्य अद्भुत निर्माणशिल्पं च मुरल् वर्णनं च पुरातनशास्त्रं दृष्टुं तुभ्यं रोचते ? वस्तुतस् प्रयाणं कर्तुम् आवयोः सार्धम्
Read moreनन्दीश्वरतीर्थ देवालयः नन्दिमुखात् निरन्तरं प्रवहत् जलं भवन्तः कुत्रापि दृष्टवन्तः किम् ? तादृशं किञ्चन स्थानम् अस्ति | तत्र कुत्र ?
Read moreतमिलुनाडुराज्यस्य धर्मपुरे मण्डले पञ्चपल्लि -जलबन्ध: अस्ति | जलबन्ध: बेङ्गलूरु नगरतः ८५ कि.मि. दूरे अस्ति | सः चिन्नार् नद्याः निर्मितः |
Read more